Declension table of ?cekuṣī

Deva

FeminineSingularDualPlural
Nominativecekuṣī cekuṣyau cekuṣyaḥ
Vocativecekuṣi cekuṣyau cekuṣyaḥ
Accusativecekuṣīm cekuṣyau cekuṣīḥ
Instrumentalcekuṣyā cekuṣībhyām cekuṣībhiḥ
Dativecekuṣyai cekuṣībhyām cekuṣībhyaḥ
Ablativecekuṣyāḥ cekuṣībhyām cekuṣībhyaḥ
Genitivecekuṣyāḥ cekuṣyoḥ cekuṣīṇām
Locativecekuṣyām cekuṣyoḥ cekuṣīṣu

Compound cekuṣi - cekuṣī -

Adverb -cekuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria