Declension table of cekitāna

Deva

MasculineSingularDualPlural
Nominativecekitānaḥ cekitānau cekitānāḥ
Vocativecekitāna cekitānau cekitānāḥ
Accusativecekitānam cekitānau cekitānān
Instrumentalcekitānena cekitānābhyām cekitānaiḥ cekitānebhiḥ
Dativecekitānāya cekitānābhyām cekitānebhyaḥ
Ablativecekitānāt cekitānābhyām cekitānebhyaḥ
Genitivecekitānasya cekitānayoḥ cekitānānām
Locativecekitāne cekitānayoḥ cekitāneṣu

Compound cekitāna -

Adverb -cekitānam -cekitānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria