Declension table of ?ceghuṣī

Deva

FeminineSingularDualPlural
Nominativeceghuṣī ceghuṣyau ceghuṣyaḥ
Vocativeceghuṣi ceghuṣyau ceghuṣyaḥ
Accusativeceghuṣīm ceghuṣyau ceghuṣīḥ
Instrumentalceghuṣyā ceghuṣībhyām ceghuṣībhiḥ
Dativeceghuṣyai ceghuṣībhyām ceghuṣībhyaḥ
Ablativeceghuṣyāḥ ceghuṣībhyām ceghuṣībhyaḥ
Genitiveceghuṣyāḥ ceghuṣyoḥ ceghuṣīṇām
Locativeceghuṣyām ceghuṣyoḥ ceghuṣīṣu

Compound ceghuṣi - ceghuṣī -

Adverb -ceghuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria