Declension table of ?ceṭuṣī

Deva

FeminineSingularDualPlural
Nominativeceṭuṣī ceṭuṣyau ceṭuṣyaḥ
Vocativeceṭuṣi ceṭuṣyau ceṭuṣyaḥ
Accusativeceṭuṣīm ceṭuṣyau ceṭuṣīḥ
Instrumentalceṭuṣyā ceṭuṣībhyām ceṭuṣībhiḥ
Dativeceṭuṣyai ceṭuṣībhyām ceṭuṣībhyaḥ
Ablativeceṭuṣyāḥ ceṭuṣībhyām ceṭuṣībhyaḥ
Genitiveceṭuṣyāḥ ceṭuṣyoḥ ceṭuṣīṇām
Locativeceṭuṣyām ceṭuṣyoḥ ceṭuṣīṣu

Compound ceṭuṣi - ceṭuṣī -

Adverb -ceṭuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria