Declension table of ceṭī

Deva

FeminineSingularDualPlural
Nominativeceṭī ceṭyau ceṭyaḥ
Vocativeceṭi ceṭyau ceṭyaḥ
Accusativeceṭīm ceṭyau ceṭīḥ
Instrumentalceṭyā ceṭībhyām ceṭībhiḥ
Dativeceṭyai ceṭībhyām ceṭībhyaḥ
Ablativeceṭyāḥ ceṭībhyām ceṭībhyaḥ
Genitiveceṭyāḥ ceṭyoḥ ceṭīnām
Locativeceṭyām ceṭyoḥ ceṭīṣu

Compound ceṭi - ceṭī -

Adverb -ceṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria