Declension table of ceṭa

Deva

MasculineSingularDualPlural
Nominativeceṭaḥ ceṭau ceṭāḥ
Vocativeceṭa ceṭau ceṭāḥ
Accusativeceṭam ceṭau ceṭān
Instrumentalceṭena ceṭābhyām ceṭaiḥ ceṭebhiḥ
Dativeceṭāya ceṭābhyām ceṭebhyaḥ
Ablativeceṭāt ceṭābhyām ceṭebhyaḥ
Genitiveceṭasya ceṭayoḥ ceṭānām
Locativeceṭe ceṭayoḥ ceṭeṣu

Compound ceṭa -

Adverb -ceṭam -ceṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria