Declension table of ?ceṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeceṣyamāṇam ceṣyamāṇe ceṣyamāṇāni
Vocativeceṣyamāṇa ceṣyamāṇe ceṣyamāṇāni
Accusativeceṣyamāṇam ceṣyamāṇe ceṣyamāṇāni
Instrumentalceṣyamāṇena ceṣyamāṇābhyām ceṣyamāṇaiḥ
Dativeceṣyamāṇāya ceṣyamāṇābhyām ceṣyamāṇebhyaḥ
Ablativeceṣyamāṇāt ceṣyamāṇābhyām ceṣyamāṇebhyaḥ
Genitiveceṣyamāṇasya ceṣyamāṇayoḥ ceṣyamāṇānām
Locativeceṣyamāṇe ceṣyamāṇayoḥ ceṣyamāṇeṣu

Compound ceṣyamāṇa -

Adverb -ceṣyamāṇam -ceṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria