Declension table of ?ceṣṭyamāna

Deva

MasculineSingularDualPlural
Nominativeceṣṭyamānaḥ ceṣṭyamānau ceṣṭyamānāḥ
Vocativeceṣṭyamāna ceṣṭyamānau ceṣṭyamānāḥ
Accusativeceṣṭyamānam ceṣṭyamānau ceṣṭyamānān
Instrumentalceṣṭyamānena ceṣṭyamānābhyām ceṣṭyamānaiḥ ceṣṭyamānebhiḥ
Dativeceṣṭyamānāya ceṣṭyamānābhyām ceṣṭyamānebhyaḥ
Ablativeceṣṭyamānāt ceṣṭyamānābhyām ceṣṭyamānebhyaḥ
Genitiveceṣṭyamānasya ceṣṭyamānayoḥ ceṣṭyamānānām
Locativeceṣṭyamāne ceṣṭyamānayoḥ ceṣṭyamāneṣu

Compound ceṣṭyamāna -

Adverb -ceṣṭyamānam -ceṣṭyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria