Declension table of ?ceṣṭitavyā

Deva

FeminineSingularDualPlural
Nominativeceṣṭitavyā ceṣṭitavye ceṣṭitavyāḥ
Vocativeceṣṭitavye ceṣṭitavye ceṣṭitavyāḥ
Accusativeceṣṭitavyām ceṣṭitavye ceṣṭitavyāḥ
Instrumentalceṣṭitavyayā ceṣṭitavyābhyām ceṣṭitavyābhiḥ
Dativeceṣṭitavyāyai ceṣṭitavyābhyām ceṣṭitavyābhyaḥ
Ablativeceṣṭitavyāyāḥ ceṣṭitavyābhyām ceṣṭitavyābhyaḥ
Genitiveceṣṭitavyāyāḥ ceṣṭitavyayoḥ ceṣṭitavyānām
Locativeceṣṭitavyāyām ceṣṭitavyayoḥ ceṣṭitavyāsu

Adverb -ceṣṭitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria