Declension table of ?ceṣṭitavat

Deva

NeuterSingularDualPlural
Nominativeceṣṭitavat ceṣṭitavantī ceṣṭitavatī ceṣṭitavanti
Vocativeceṣṭitavat ceṣṭitavantī ceṣṭitavatī ceṣṭitavanti
Accusativeceṣṭitavat ceṣṭitavantī ceṣṭitavatī ceṣṭitavanti
Instrumentalceṣṭitavatā ceṣṭitavadbhyām ceṣṭitavadbhiḥ
Dativeceṣṭitavate ceṣṭitavadbhyām ceṣṭitavadbhyaḥ
Ablativeceṣṭitavataḥ ceṣṭitavadbhyām ceṣṭitavadbhyaḥ
Genitiveceṣṭitavataḥ ceṣṭitavatoḥ ceṣṭitavatām
Locativeceṣṭitavati ceṣṭitavatoḥ ceṣṭitavatsu

Adverb -ceṣṭitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria