Declension table of ?ceṣṭitavat

Deva

MasculineSingularDualPlural
Nominativeceṣṭitavān ceṣṭitavantau ceṣṭitavantaḥ
Vocativeceṣṭitavan ceṣṭitavantau ceṣṭitavantaḥ
Accusativeceṣṭitavantam ceṣṭitavantau ceṣṭitavataḥ
Instrumentalceṣṭitavatā ceṣṭitavadbhyām ceṣṭitavadbhiḥ
Dativeceṣṭitavate ceṣṭitavadbhyām ceṣṭitavadbhyaḥ
Ablativeceṣṭitavataḥ ceṣṭitavadbhyām ceṣṭitavadbhyaḥ
Genitiveceṣṭitavataḥ ceṣṭitavatoḥ ceṣṭitavatām
Locativeceṣṭitavati ceṣṭitavatoḥ ceṣṭitavatsu

Compound ceṣṭitavat -

Adverb -ceṣṭitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria