Declension table of ?ceṣṭitā

Deva

FeminineSingularDualPlural
Nominativeceṣṭitā ceṣṭite ceṣṭitāḥ
Vocativeceṣṭite ceṣṭite ceṣṭitāḥ
Accusativeceṣṭitām ceṣṭite ceṣṭitāḥ
Instrumentalceṣṭitayā ceṣṭitābhyām ceṣṭitābhiḥ
Dativeceṣṭitāyai ceṣṭitābhyām ceṣṭitābhyaḥ
Ablativeceṣṭitāyāḥ ceṣṭitābhyām ceṣṭitābhyaḥ
Genitiveceṣṭitāyāḥ ceṣṭitayoḥ ceṣṭitānām
Locativeceṣṭitāyām ceṣṭitayoḥ ceṣṭitāsu

Adverb -ceṣṭitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria