Declension table of ?ceṣṭikā

Deva

FeminineSingularDualPlural
Nominativeceṣṭikā ceṣṭike ceṣṭikāḥ
Vocativeceṣṭike ceṣṭike ceṣṭikāḥ
Accusativeceṣṭikām ceṣṭike ceṣṭikāḥ
Instrumentalceṣṭikayā ceṣṭikābhyām ceṣṭikābhiḥ
Dativeceṣṭikāyai ceṣṭikābhyām ceṣṭikābhyaḥ
Ablativeceṣṭikāyāḥ ceṣṭikābhyām ceṣṭikābhyaḥ
Genitiveceṣṭikāyāḥ ceṣṭikayoḥ ceṣṭikānām
Locativeceṣṭikāyām ceṣṭikayoḥ ceṣṭikāsu

Adverb -ceṣṭikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria