Declension table of ?ceṣṭiṣyat

Deva

NeuterSingularDualPlural
Nominativeceṣṭiṣyat ceṣṭiṣyantī ceṣṭiṣyatī ceṣṭiṣyanti
Vocativeceṣṭiṣyat ceṣṭiṣyantī ceṣṭiṣyatī ceṣṭiṣyanti
Accusativeceṣṭiṣyat ceṣṭiṣyantī ceṣṭiṣyatī ceṣṭiṣyanti
Instrumentalceṣṭiṣyatā ceṣṭiṣyadbhyām ceṣṭiṣyadbhiḥ
Dativeceṣṭiṣyate ceṣṭiṣyadbhyām ceṣṭiṣyadbhyaḥ
Ablativeceṣṭiṣyataḥ ceṣṭiṣyadbhyām ceṣṭiṣyadbhyaḥ
Genitiveceṣṭiṣyataḥ ceṣṭiṣyatoḥ ceṣṭiṣyatām
Locativeceṣṭiṣyati ceṣṭiṣyatoḥ ceṣṭiṣyatsu

Adverb -ceṣṭiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria