Declension table of ?ceṣṭiṣyat

Deva

MasculineSingularDualPlural
Nominativeceṣṭiṣyan ceṣṭiṣyantau ceṣṭiṣyantaḥ
Vocativeceṣṭiṣyan ceṣṭiṣyantau ceṣṭiṣyantaḥ
Accusativeceṣṭiṣyantam ceṣṭiṣyantau ceṣṭiṣyataḥ
Instrumentalceṣṭiṣyatā ceṣṭiṣyadbhyām ceṣṭiṣyadbhiḥ
Dativeceṣṭiṣyate ceṣṭiṣyadbhyām ceṣṭiṣyadbhyaḥ
Ablativeceṣṭiṣyataḥ ceṣṭiṣyadbhyām ceṣṭiṣyadbhyaḥ
Genitiveceṣṭiṣyataḥ ceṣṭiṣyatoḥ ceṣṭiṣyatām
Locativeceṣṭiṣyati ceṣṭiṣyatoḥ ceṣṭiṣyatsu

Compound ceṣṭiṣyat -

Adverb -ceṣṭiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria