Declension table of ?ceṣṭiṣyantī

Deva

FeminineSingularDualPlural
Nominativeceṣṭiṣyantī ceṣṭiṣyantyau ceṣṭiṣyantyaḥ
Vocativeceṣṭiṣyanti ceṣṭiṣyantyau ceṣṭiṣyantyaḥ
Accusativeceṣṭiṣyantīm ceṣṭiṣyantyau ceṣṭiṣyantīḥ
Instrumentalceṣṭiṣyantyā ceṣṭiṣyantībhyām ceṣṭiṣyantībhiḥ
Dativeceṣṭiṣyantyai ceṣṭiṣyantībhyām ceṣṭiṣyantībhyaḥ
Ablativeceṣṭiṣyantyāḥ ceṣṭiṣyantībhyām ceṣṭiṣyantībhyaḥ
Genitiveceṣṭiṣyantyāḥ ceṣṭiṣyantyoḥ ceṣṭiṣyantīnām
Locativeceṣṭiṣyantyām ceṣṭiṣyantyoḥ ceṣṭiṣyantīṣu

Compound ceṣṭiṣyanti - ceṣṭiṣyantī -

Adverb -ceṣṭiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria