Declension table of ?ceṣṭiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeceṣṭiṣyamāṇam ceṣṭiṣyamāṇe ceṣṭiṣyamāṇāni
Vocativeceṣṭiṣyamāṇa ceṣṭiṣyamāṇe ceṣṭiṣyamāṇāni
Accusativeceṣṭiṣyamāṇam ceṣṭiṣyamāṇe ceṣṭiṣyamāṇāni
Instrumentalceṣṭiṣyamāṇena ceṣṭiṣyamāṇābhyām ceṣṭiṣyamāṇaiḥ
Dativeceṣṭiṣyamāṇāya ceṣṭiṣyamāṇābhyām ceṣṭiṣyamāṇebhyaḥ
Ablativeceṣṭiṣyamāṇāt ceṣṭiṣyamāṇābhyām ceṣṭiṣyamāṇebhyaḥ
Genitiveceṣṭiṣyamāṇasya ceṣṭiṣyamāṇayoḥ ceṣṭiṣyamāṇānām
Locativeceṣṭiṣyamāṇe ceṣṭiṣyamāṇayoḥ ceṣṭiṣyamāṇeṣu

Compound ceṣṭiṣyamāṇa -

Adverb -ceṣṭiṣyamāṇam -ceṣṭiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria