Declension table of ?ceṣṭayiṣyat

Deva

NeuterSingularDualPlural
Nominativeceṣṭayiṣyat ceṣṭayiṣyantī ceṣṭayiṣyatī ceṣṭayiṣyanti
Vocativeceṣṭayiṣyat ceṣṭayiṣyantī ceṣṭayiṣyatī ceṣṭayiṣyanti
Accusativeceṣṭayiṣyat ceṣṭayiṣyantī ceṣṭayiṣyatī ceṣṭayiṣyanti
Instrumentalceṣṭayiṣyatā ceṣṭayiṣyadbhyām ceṣṭayiṣyadbhiḥ
Dativeceṣṭayiṣyate ceṣṭayiṣyadbhyām ceṣṭayiṣyadbhyaḥ
Ablativeceṣṭayiṣyataḥ ceṣṭayiṣyadbhyām ceṣṭayiṣyadbhyaḥ
Genitiveceṣṭayiṣyataḥ ceṣṭayiṣyatoḥ ceṣṭayiṣyatām
Locativeceṣṭayiṣyati ceṣṭayiṣyatoḥ ceṣṭayiṣyatsu

Adverb -ceṣṭayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria