Declension table of ?ceṣṭayiṣyat

Deva

MasculineSingularDualPlural
Nominativeceṣṭayiṣyan ceṣṭayiṣyantau ceṣṭayiṣyantaḥ
Vocativeceṣṭayiṣyan ceṣṭayiṣyantau ceṣṭayiṣyantaḥ
Accusativeceṣṭayiṣyantam ceṣṭayiṣyantau ceṣṭayiṣyataḥ
Instrumentalceṣṭayiṣyatā ceṣṭayiṣyadbhyām ceṣṭayiṣyadbhiḥ
Dativeceṣṭayiṣyate ceṣṭayiṣyadbhyām ceṣṭayiṣyadbhyaḥ
Ablativeceṣṭayiṣyataḥ ceṣṭayiṣyadbhyām ceṣṭayiṣyadbhyaḥ
Genitiveceṣṭayiṣyataḥ ceṣṭayiṣyatoḥ ceṣṭayiṣyatām
Locativeceṣṭayiṣyati ceṣṭayiṣyatoḥ ceṣṭayiṣyatsu

Compound ceṣṭayiṣyat -

Adverb -ceṣṭayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria