Declension table of ?ceṣṭayiṣyantī

Deva

FeminineSingularDualPlural
Nominativeceṣṭayiṣyantī ceṣṭayiṣyantyau ceṣṭayiṣyantyaḥ
Vocativeceṣṭayiṣyanti ceṣṭayiṣyantyau ceṣṭayiṣyantyaḥ
Accusativeceṣṭayiṣyantīm ceṣṭayiṣyantyau ceṣṭayiṣyantīḥ
Instrumentalceṣṭayiṣyantyā ceṣṭayiṣyantībhyām ceṣṭayiṣyantībhiḥ
Dativeceṣṭayiṣyantyai ceṣṭayiṣyantībhyām ceṣṭayiṣyantībhyaḥ
Ablativeceṣṭayiṣyantyāḥ ceṣṭayiṣyantībhyām ceṣṭayiṣyantībhyaḥ
Genitiveceṣṭayiṣyantyāḥ ceṣṭayiṣyantyoḥ ceṣṭayiṣyantīnām
Locativeceṣṭayiṣyantyām ceṣṭayiṣyantyoḥ ceṣṭayiṣyantīṣu

Compound ceṣṭayiṣyanti - ceṣṭayiṣyantī -

Adverb -ceṣṭayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria