Declension table of ?ceṣṭayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeceṣṭayiṣyamāṇā ceṣṭayiṣyamāṇe ceṣṭayiṣyamāṇāḥ
Vocativeceṣṭayiṣyamāṇe ceṣṭayiṣyamāṇe ceṣṭayiṣyamāṇāḥ
Accusativeceṣṭayiṣyamāṇām ceṣṭayiṣyamāṇe ceṣṭayiṣyamāṇāḥ
Instrumentalceṣṭayiṣyamāṇayā ceṣṭayiṣyamāṇābhyām ceṣṭayiṣyamāṇābhiḥ
Dativeceṣṭayiṣyamāṇāyai ceṣṭayiṣyamāṇābhyām ceṣṭayiṣyamāṇābhyaḥ
Ablativeceṣṭayiṣyamāṇāyāḥ ceṣṭayiṣyamāṇābhyām ceṣṭayiṣyamāṇābhyaḥ
Genitiveceṣṭayiṣyamāṇāyāḥ ceṣṭayiṣyamāṇayoḥ ceṣṭayiṣyamāṇānām
Locativeceṣṭayiṣyamāṇāyām ceṣṭayiṣyamāṇayoḥ ceṣṭayiṣyamāṇāsu

Adverb -ceṣṭayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria