Declension table of ?ceṣṭayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeceṣṭayiṣyamāṇam ceṣṭayiṣyamāṇe ceṣṭayiṣyamāṇāni
Vocativeceṣṭayiṣyamāṇa ceṣṭayiṣyamāṇe ceṣṭayiṣyamāṇāni
Accusativeceṣṭayiṣyamāṇam ceṣṭayiṣyamāṇe ceṣṭayiṣyamāṇāni
Instrumentalceṣṭayiṣyamāṇena ceṣṭayiṣyamāṇābhyām ceṣṭayiṣyamāṇaiḥ
Dativeceṣṭayiṣyamāṇāya ceṣṭayiṣyamāṇābhyām ceṣṭayiṣyamāṇebhyaḥ
Ablativeceṣṭayiṣyamāṇāt ceṣṭayiṣyamāṇābhyām ceṣṭayiṣyamāṇebhyaḥ
Genitiveceṣṭayiṣyamāṇasya ceṣṭayiṣyamāṇayoḥ ceṣṭayiṣyamāṇānām
Locativeceṣṭayiṣyamāṇe ceṣṭayiṣyamāṇayoḥ ceṣṭayiṣyamāṇeṣu

Compound ceṣṭayiṣyamāṇa -

Adverb -ceṣṭayiṣyamāṇam -ceṣṭayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria