Declension table of ?ceṣṭayat

Deva

MasculineSingularDualPlural
Nominativeceṣṭayan ceṣṭayantau ceṣṭayantaḥ
Vocativeceṣṭayan ceṣṭayantau ceṣṭayantaḥ
Accusativeceṣṭayantam ceṣṭayantau ceṣṭayataḥ
Instrumentalceṣṭayatā ceṣṭayadbhyām ceṣṭayadbhiḥ
Dativeceṣṭayate ceṣṭayadbhyām ceṣṭayadbhyaḥ
Ablativeceṣṭayataḥ ceṣṭayadbhyām ceṣṭayadbhyaḥ
Genitiveceṣṭayataḥ ceṣṭayatoḥ ceṣṭayatām
Locativeceṣṭayati ceṣṭayatoḥ ceṣṭayatsu

Compound ceṣṭayat -

Adverb -ceṣṭayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria