Declension table of ?ceṣṭayantī

Deva

FeminineSingularDualPlural
Nominativeceṣṭayantī ceṣṭayantyau ceṣṭayantyaḥ
Vocativeceṣṭayanti ceṣṭayantyau ceṣṭayantyaḥ
Accusativeceṣṭayantīm ceṣṭayantyau ceṣṭayantīḥ
Instrumentalceṣṭayantyā ceṣṭayantībhyām ceṣṭayantībhiḥ
Dativeceṣṭayantyai ceṣṭayantībhyām ceṣṭayantībhyaḥ
Ablativeceṣṭayantyāḥ ceṣṭayantībhyām ceṣṭayantībhyaḥ
Genitiveceṣṭayantyāḥ ceṣṭayantyoḥ ceṣṭayantīnām
Locativeceṣṭayantyām ceṣṭayantyoḥ ceṣṭayantīṣu

Compound ceṣṭayanti - ceṣṭayantī -

Adverb -ceṣṭayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria