Declension table of ?ceṣṭayamāna

Deva

MasculineSingularDualPlural
Nominativeceṣṭayamānaḥ ceṣṭayamānau ceṣṭayamānāḥ
Vocativeceṣṭayamāna ceṣṭayamānau ceṣṭayamānāḥ
Accusativeceṣṭayamānam ceṣṭayamānau ceṣṭayamānān
Instrumentalceṣṭayamānena ceṣṭayamānābhyām ceṣṭayamānaiḥ ceṣṭayamānebhiḥ
Dativeceṣṭayamānāya ceṣṭayamānābhyām ceṣṭayamānebhyaḥ
Ablativeceṣṭayamānāt ceṣṭayamānābhyām ceṣṭayamānebhyaḥ
Genitiveceṣṭayamānasya ceṣṭayamānayoḥ ceṣṭayamānānām
Locativeceṣṭayamāne ceṣṭayamānayoḥ ceṣṭayamāneṣu

Compound ceṣṭayamāna -

Adverb -ceṣṭayamānam -ceṣṭayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria