Declension table of ?ceṣṭat

Deva

NeuterSingularDualPlural
Nominativeceṣṭat ceṣṭantī ceṣṭatī ceṣṭanti
Vocativeceṣṭat ceṣṭantī ceṣṭatī ceṣṭanti
Accusativeceṣṭat ceṣṭantī ceṣṭatī ceṣṭanti
Instrumentalceṣṭatā ceṣṭadbhyām ceṣṭadbhiḥ
Dativeceṣṭate ceṣṭadbhyām ceṣṭadbhyaḥ
Ablativeceṣṭataḥ ceṣṭadbhyām ceṣṭadbhyaḥ
Genitiveceṣṭataḥ ceṣṭatoḥ ceṣṭatām
Locativeceṣṭati ceṣṭatoḥ ceṣṭatsu

Adverb -ceṣṭatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria