Declension table of ?ceṣṭat

Deva

MasculineSingularDualPlural
Nominativeceṣṭan ceṣṭantau ceṣṭantaḥ
Vocativeceṣṭan ceṣṭantau ceṣṭantaḥ
Accusativeceṣṭantam ceṣṭantau ceṣṭataḥ
Instrumentalceṣṭatā ceṣṭadbhyām ceṣṭadbhiḥ
Dativeceṣṭate ceṣṭadbhyām ceṣṭadbhyaḥ
Ablativeceṣṭataḥ ceṣṭadbhyām ceṣṭadbhyaḥ
Genitiveceṣṭataḥ ceṣṭatoḥ ceṣṭatām
Locativeceṣṭati ceṣṭatoḥ ceṣṭatsu

Compound ceṣṭat -

Adverb -ceṣṭantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria