Declension table of ?ceṣṭanīya

Deva

MasculineSingularDualPlural
Nominativeceṣṭanīyaḥ ceṣṭanīyau ceṣṭanīyāḥ
Vocativeceṣṭanīya ceṣṭanīyau ceṣṭanīyāḥ
Accusativeceṣṭanīyam ceṣṭanīyau ceṣṭanīyān
Instrumentalceṣṭanīyena ceṣṭanīyābhyām ceṣṭanīyaiḥ ceṣṭanīyebhiḥ
Dativeceṣṭanīyāya ceṣṭanīyābhyām ceṣṭanīyebhyaḥ
Ablativeceṣṭanīyāt ceṣṭanīyābhyām ceṣṭanīyebhyaḥ
Genitiveceṣṭanīyasya ceṣṭanīyayoḥ ceṣṭanīyānām
Locativeceṣṭanīye ceṣṭanīyayoḥ ceṣṭanīyeṣu

Compound ceṣṭanīya -

Adverb -ceṣṭanīyam -ceṣṭanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria