Declension table of ?ceṣṭamānā

Deva

FeminineSingularDualPlural
Nominativeceṣṭamānā ceṣṭamāne ceṣṭamānāḥ
Vocativeceṣṭamāne ceṣṭamāne ceṣṭamānāḥ
Accusativeceṣṭamānām ceṣṭamāne ceṣṭamānāḥ
Instrumentalceṣṭamānayā ceṣṭamānābhyām ceṣṭamānābhiḥ
Dativeceṣṭamānāyai ceṣṭamānābhyām ceṣṭamānābhyaḥ
Ablativeceṣṭamānāyāḥ ceṣṭamānābhyām ceṣṭamānābhyaḥ
Genitiveceṣṭamānāyāḥ ceṣṭamānayoḥ ceṣṭamānānām
Locativeceṣṭamānāyām ceṣṭamānayoḥ ceṣṭamānāsu

Adverb -ceṣṭamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria