Declension table of ?ceṣṭamāna

Deva

MasculineSingularDualPlural
Nominativeceṣṭamānaḥ ceṣṭamānau ceṣṭamānāḥ
Vocativeceṣṭamāna ceṣṭamānau ceṣṭamānāḥ
Accusativeceṣṭamānam ceṣṭamānau ceṣṭamānān
Instrumentalceṣṭamānena ceṣṭamānābhyām ceṣṭamānaiḥ ceṣṭamānebhiḥ
Dativeceṣṭamānāya ceṣṭamānābhyām ceṣṭamānebhyaḥ
Ablativeceṣṭamānāt ceṣṭamānābhyām ceṣṭamānebhyaḥ
Genitiveceṣṭamānasya ceṣṭamānayoḥ ceṣṭamānānām
Locativeceṣṭamāne ceṣṭamānayoḥ ceṣṭamāneṣu

Compound ceṣṭamāna -

Adverb -ceṣṭamānam -ceṣṭamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria