Declension table of ceṣṭaka

Deva

NeuterSingularDualPlural
Nominativeceṣṭakam ceṣṭake ceṣṭakāni
Vocativeceṣṭaka ceṣṭake ceṣṭakāni
Accusativeceṣṭakam ceṣṭake ceṣṭakāni
Instrumentalceṣṭakena ceṣṭakābhyām ceṣṭakaiḥ
Dativeceṣṭakāya ceṣṭakābhyām ceṣṭakebhyaḥ
Ablativeceṣṭakāt ceṣṭakābhyām ceṣṭakebhyaḥ
Genitiveceṣṭakasya ceṣṭakayoḥ ceṣṭakānām
Locativeceṣṭake ceṣṭakayoḥ ceṣṭakeṣu

Compound ceṣṭaka -

Adverb -ceṣṭakam -ceṣṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria