Declension table of ceṣṭaka

Deva

MasculineSingularDualPlural
Nominativeceṣṭakaḥ ceṣṭakau ceṣṭakāḥ
Vocativeceṣṭaka ceṣṭakau ceṣṭakāḥ
Accusativeceṣṭakam ceṣṭakau ceṣṭakān
Instrumentalceṣṭakena ceṣṭakābhyām ceṣṭakaiḥ ceṣṭakebhiḥ
Dativeceṣṭakāya ceṣṭakābhyām ceṣṭakebhyaḥ
Ablativeceṣṭakāt ceṣṭakābhyām ceṣṭakebhyaḥ
Genitiveceṣṭakasya ceṣṭakayoḥ ceṣṭakānām
Locativeceṣṭake ceṣṭakayoḥ ceṣṭakeṣu

Compound ceṣṭaka -

Adverb -ceṣṭakam -ceṣṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria