Declension table of ceṣṭa

Deva

NeuterSingularDualPlural
Nominativeceṣṭam ceṣṭe ceṣṭāni
Vocativeceṣṭa ceṣṭe ceṣṭāni
Accusativeceṣṭam ceṣṭe ceṣṭāni
Instrumentalceṣṭena ceṣṭābhyām ceṣṭaiḥ
Dativeceṣṭāya ceṣṭābhyām ceṣṭebhyaḥ
Ablativeceṣṭāt ceṣṭābhyām ceṣṭebhyaḥ
Genitiveceṣṭasya ceṣṭayoḥ ceṣṭānām
Locativeceṣṭe ceṣṭayoḥ ceṣṭeṣu

Compound ceṣṭa -

Adverb -ceṣṭam -ceṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria