सुबन्तावली ?चञ्चूर्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाचञ्चूर्यमाणः चञ्चूर्यमाणौ चञ्चूर्यमाणाः
सम्बोधनम्चञ्चूर्यमाण चञ्चूर्यमाणौ चञ्चूर्यमाणाः
द्वितीयाचञ्चूर्यमाणम् चञ्चूर्यमाणौ चञ्चूर्यमाणान्
तृतीयाचञ्चूर्यमाणेन चञ्चूर्यमाणाभ्याम् चञ्चूर्यमाणैः चञ्चूर्यमाणेभिः
चतुर्थीचञ्चूर्यमाणाय चञ्चूर्यमाणाभ्याम् चञ्चूर्यमाणेभ्यः
पञ्चमीचञ्चूर्यमाणात् चञ्चूर्यमाणाभ्याम् चञ्चूर्यमाणेभ्यः
षष्ठीचञ्चूर्यमाणस्य चञ्चूर्यमाणयोः चञ्चूर्यमाणानाम्
सप्तमीचञ्चूर्यमाणे चञ्चूर्यमाणयोः चञ्चूर्यमाणेषु

समास चञ्चूर्यमाण

अव्यय ॰चञ्चूर्यमाणम् ॰चञ्चूर्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria