The Sanskrit Grammarian: Declension |
---|
Declension table of cañciṣyat from cañc |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | cañciṣyat | cañciṣyantī | cañciṣyatī | cañciṣyanti |
Vocative | cañciṣyat | cañciṣyantī | cañciṣyatī | cañciṣyanti |
Accusative | cañciṣyat | cañciṣyantī | cañciṣyatī | cañciṣyanti |
Instrumental | cañciṣyatā | cañciṣyadbhyām | cañciṣyadbhiḥ |
Dative | cañciṣyate | cañciṣyadbhyām | cañciṣyadbhyaḥ |
Ablative | cañciṣyataḥ | cañciṣyadbhyām | cañciṣyadbhyaḥ |
Genitive | cañciṣyataḥ | cañciṣyatoḥ | cañciṣyatām |
Locative | cañciṣyati | cañciṣyatoḥ | cañciṣyatsu |