सुबन्तावली ?चञ्चलतरा

Roma

स्त्रीएकद्विबहु
प्रथमाचञ्चलतरा चञ्चलतरे चञ्चलतराः
सम्बोधनम्चञ्चलतरे चञ्चलतरे चञ्चलतराः
द्वितीयाचञ्चलतराम् चञ्चलतरे चञ्चलतराः
तृतीयाचञ्चलतरया चञ्चलतराभ्याम् चञ्चलतराभिः
चतुर्थीचञ्चलतरायै चञ्चलतराभ्याम् चञ्चलतराभ्यः
पञ्चमीचञ्चलतरायाः चञ्चलतराभ्याम् चञ्चलतराभ्यः
षष्ठीचञ्चलतरायाः चञ्चलतरयोः चञ्चलतराणाम्
सप्तमीचञ्चलतरायाम् चञ्चलतरयोः चञ्चलतरासु

अव्यय ॰चञ्चलतरम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria