सुबन्तावली ?चञ्चलतर

Roma

पुमान्एकद्विबहु
प्रथमाचञ्चलतरः चञ्चलतरौ चञ्चलतराः
सम्बोधनम्चञ्चलतर चञ्चलतरौ चञ्चलतराः
द्वितीयाचञ्चलतरम् चञ्चलतरौ चञ्चलतरान्
तृतीयाचञ्चलतरेण चञ्चलतराभ्याम् चञ्चलतरैः चञ्चलतरेभिः
चतुर्थीचञ्चलतराय चञ्चलतराभ्याम् चञ्चलतरेभ्यः
पञ्चमीचञ्चलतरात् चञ्चलतराभ्याम् चञ्चलतरेभ्यः
षष्ठीचञ्चलतरस्य चञ्चलतरयोः चञ्चलतराणाम्
सप्तमीचञ्चलतरे चञ्चलतरयोः चञ्चलतरेषु

समास चञ्चलतर

अव्यय ॰चञ्चलतरम् ॰चञ्चलतरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria