Declension table of ?caytavatī

Deva

FeminineSingularDualPlural
Nominativecaytavatī caytavatyau caytavatyaḥ
Vocativecaytavati caytavatyau caytavatyaḥ
Accusativecaytavatīm caytavatyau caytavatīḥ
Instrumentalcaytavatyā caytavatībhyām caytavatībhiḥ
Dativecaytavatyai caytavatībhyām caytavatībhyaḥ
Ablativecaytavatyāḥ caytavatībhyām caytavatībhyaḥ
Genitivecaytavatyāḥ caytavatyoḥ caytavatīnām
Locativecaytavatyām caytavatyoḥ caytavatīṣu

Compound caytavati - caytavatī -

Adverb -caytavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria