Declension table of ?caytavat

Deva

MasculineSingularDualPlural
Nominativecaytavān caytavantau caytavantaḥ
Vocativecaytavan caytavantau caytavantaḥ
Accusativecaytavantam caytavantau caytavataḥ
Instrumentalcaytavatā caytavadbhyām caytavadbhiḥ
Dativecaytavate caytavadbhyām caytavadbhyaḥ
Ablativecaytavataḥ caytavadbhyām caytavadbhyaḥ
Genitivecaytavataḥ caytavatoḥ caytavatām
Locativecaytavati caytavatoḥ caytavatsu

Compound caytavat -

Adverb -caytavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria