Declension table of ?caytātī

Deva

FeminineSingularDualPlural
Nominativecaytātī caytātyau caytātyaḥ
Vocativecaytāti caytātyau caytātyaḥ
Accusativecaytātīm caytātyau caytātīḥ
Instrumentalcaytātyā caytātībhyām caytātībhiḥ
Dativecaytātyai caytātībhyām caytātībhyaḥ
Ablativecaytātyāḥ caytātībhyām caytātībhyaḥ
Genitivecaytātyāḥ caytātyoḥ caytātīnām
Locativecaytātyām caytātyoḥ caytātīṣu

Compound caytāti - caytātī -

Adverb -caytāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria