Declension table of ?cayitavatī

Deva

FeminineSingularDualPlural
Nominativecayitavatī cayitavatyau cayitavatyaḥ
Vocativecayitavati cayitavatyau cayitavatyaḥ
Accusativecayitavatīm cayitavatyau cayitavatīḥ
Instrumentalcayitavatyā cayitavatībhyām cayitavatībhiḥ
Dativecayitavatyai cayitavatībhyām cayitavatībhyaḥ
Ablativecayitavatyāḥ cayitavatībhyām cayitavatībhyaḥ
Genitivecayitavatyāḥ cayitavatyoḥ cayitavatīnām
Locativecayitavatyām cayitavatyoḥ cayitavatīṣu

Compound cayitavati - cayitavatī -

Adverb -cayitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria