Declension table of ?cayitavat

Deva

NeuterSingularDualPlural
Nominativecayitavat cayitavantī cayitavatī cayitavanti
Vocativecayitavat cayitavantī cayitavatī cayitavanti
Accusativecayitavat cayitavantī cayitavatī cayitavanti
Instrumentalcayitavatā cayitavadbhyām cayitavadbhiḥ
Dativecayitavate cayitavadbhyām cayitavadbhyaḥ
Ablativecayitavataḥ cayitavadbhyām cayitavadbhyaḥ
Genitivecayitavataḥ cayitavatoḥ cayitavatām
Locativecayitavati cayitavatoḥ cayitavatsu

Adverb -cayitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria