Declension table of ?cayitavat

Deva

MasculineSingularDualPlural
Nominativecayitavān cayitavantau cayitavantaḥ
Vocativecayitavan cayitavantau cayitavantaḥ
Accusativecayitavantam cayitavantau cayitavataḥ
Instrumentalcayitavatā cayitavadbhyām cayitavadbhiḥ
Dativecayitavate cayitavadbhyām cayitavadbhyaḥ
Ablativecayitavataḥ cayitavadbhyām cayitavadbhyaḥ
Genitivecayitavataḥ cayitavatoḥ cayitavatām
Locativecayitavati cayitavatoḥ cayitavatsu

Compound cayitavat -

Adverb -cayitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria