Declension table of ?cayita

Deva

NeuterSingularDualPlural
Nominativecayitam cayite cayitāni
Vocativecayita cayite cayitāni
Accusativecayitam cayite cayitāni
Instrumentalcayitena cayitābhyām cayitaiḥ
Dativecayitāya cayitābhyām cayitebhyaḥ
Ablativecayitāt cayitābhyām cayitebhyaḥ
Genitivecayitasya cayitayoḥ cayitānām
Locativecayite cayitayoḥ cayiteṣu

Compound cayita -

Adverb -cayitam -cayitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria