Declension table of ?cayita

Deva

MasculineSingularDualPlural
Nominativecayitaḥ cayitau cayitāḥ
Vocativecayita cayitau cayitāḥ
Accusativecayitam cayitau cayitān
Instrumentalcayitena cayitābhyām cayitaiḥ cayitebhiḥ
Dativecayitāya cayitābhyām cayitebhyaḥ
Ablativecayitāt cayitābhyām cayitebhyaḥ
Genitivecayitasya cayitayoḥ cayitānām
Locativecayite cayitayoḥ cayiteṣu

Compound cayita -

Adverb -cayitam -cayitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria