Declension table of ?cayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativecayiṣyamāṇaḥ cayiṣyamāṇau cayiṣyamāṇāḥ
Vocativecayiṣyamāṇa cayiṣyamāṇau cayiṣyamāṇāḥ
Accusativecayiṣyamāṇam cayiṣyamāṇau cayiṣyamāṇān
Instrumentalcayiṣyamāṇena cayiṣyamāṇābhyām cayiṣyamāṇaiḥ cayiṣyamāṇebhiḥ
Dativecayiṣyamāṇāya cayiṣyamāṇābhyām cayiṣyamāṇebhyaḥ
Ablativecayiṣyamāṇāt cayiṣyamāṇābhyām cayiṣyamāṇebhyaḥ
Genitivecayiṣyamāṇasya cayiṣyamāṇayoḥ cayiṣyamāṇānām
Locativecayiṣyamāṇe cayiṣyamāṇayoḥ cayiṣyamāṇeṣu

Compound cayiṣyamāṇa -

Adverb -cayiṣyamāṇam -cayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria