सुबन्तावली ?चययिष्यत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाचययिष्यत् चययिष्यन्ती चययिष्यती चययिष्यन्ति
सम्बोधनम्चययिष्यत् चययिष्यन्ती चययिष्यती चययिष्यन्ति
द्वितीयाचययिष्यत् चययिष्यन्ती चययिष्यती चययिष्यन्ति
तृतीयाचययिष्यता चययिष्यद्भ्याम् चययिष्यद्भिः
चतुर्थीचययिष्यते चययिष्यद्भ्याम् चययिष्यद्भ्यः
पञ्चमीचययिष्यतः चययिष्यद्भ्याम् चययिष्यद्भ्यः
षष्ठीचययिष्यतः चययिष्यतोः चययिष्यताम्
सप्तमीचययिष्यति चययिष्यतोः चययिष्यत्सु

अव्यय ॰चययिष्यतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria