Declension table of ?cayayiṣyantī

Deva

FeminineSingularDualPlural
Nominativecayayiṣyantī cayayiṣyantyau cayayiṣyantyaḥ
Vocativecayayiṣyanti cayayiṣyantyau cayayiṣyantyaḥ
Accusativecayayiṣyantīm cayayiṣyantyau cayayiṣyantīḥ
Instrumentalcayayiṣyantyā cayayiṣyantībhyām cayayiṣyantībhiḥ
Dativecayayiṣyantyai cayayiṣyantībhyām cayayiṣyantībhyaḥ
Ablativecayayiṣyantyāḥ cayayiṣyantībhyām cayayiṣyantībhyaḥ
Genitivecayayiṣyantyāḥ cayayiṣyantyoḥ cayayiṣyantīnām
Locativecayayiṣyantyām cayayiṣyantyoḥ cayayiṣyantīṣu

Compound cayayiṣyanti - cayayiṣyantī -

Adverb -cayayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria