Declension table of ?cayayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativecayayiṣyamāṇaḥ cayayiṣyamāṇau cayayiṣyamāṇāḥ
Vocativecayayiṣyamāṇa cayayiṣyamāṇau cayayiṣyamāṇāḥ
Accusativecayayiṣyamāṇam cayayiṣyamāṇau cayayiṣyamāṇān
Instrumentalcayayiṣyamāṇena cayayiṣyamāṇābhyām cayayiṣyamāṇaiḥ cayayiṣyamāṇebhiḥ
Dativecayayiṣyamāṇāya cayayiṣyamāṇābhyām cayayiṣyamāṇebhyaḥ
Ablativecayayiṣyamāṇāt cayayiṣyamāṇābhyām cayayiṣyamāṇebhyaḥ
Genitivecayayiṣyamāṇasya cayayiṣyamāṇayoḥ cayayiṣyamāṇānām
Locativecayayiṣyamāṇe cayayiṣyamāṇayoḥ cayayiṣyamāṇeṣu

Compound cayayiṣyamāṇa -

Adverb -cayayiṣyamāṇam -cayayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria