सुबन्तावली ?चययत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाचययत् चययन्ती चययती चययन्ति
सम्बोधनम्चययत् चययन्ती चययती चययन्ति
द्वितीयाचययत् चययन्ती चययती चययन्ति
तृतीयाचययता चययद्भ्याम् चययद्भिः
चतुर्थीचययते चययद्भ्याम् चययद्भ्यः
पञ्चमीचययतः चययद्भ्याम् चययद्भ्यः
षष्ठीचययतः चययतोः चययताम्
सप्तमीचययति चययतोः चययत्सु

अव्यय ॰चययतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria